वेतसः _vētasḥ

वेतसः _vētasḥ
वेतसः [अज्-असुन् तुक्च वीभावः Uṇ.3.118]
1 The ratan, reed, cane; यद्वेतसः कुब्जलीलां विडम्बयति स किमात्मनः प्रभावेण ननु नदीवेगस्य Ś.2; अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः Śi.16.53; R.9.75.
-2 The citron.
-3 N. of Agni.
-अम्लः Rumex Vesicarius (Mar. चुका).
-Comp. -गृहम् an arbour formed of reeds.
-पत्रम् a lancet; also वेतसम्; Śuśr.
-वृत्ति a. pliant like a reed.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”