- वेतसः _vētasḥ
- वेतसः [अज्-असुन् तुक्च वीभावः Uṇ.3.118]1 The ratan, reed, cane; यद्वेतसः कुब्जलीलां विडम्बयति स किमात्मनः प्रभावेण ननु नदीवेगस्य Ś.2; अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः Śi.16.53; R.9.75.-2 The citron.-3 N. of Agni.-अम्लः Rumex Vesicarius (Mar. चुका).-Comp. -गृहम् an arbour formed of reeds.-पत्रम् a lancet; also वेतसम्; Śuśr.-वृत्ति a. pliant like a reed.
Sanskrit-English dictionary. 2013.